| Singular | Dual | Plural | |
| Nominativo | 
					
					भंकारी
					bhaṁkārī | 
	  			
					
					भंकार्यौ
					bhaṁkāryau | 
	  			
					
					भंकार्यः
					bhaṁkāryaḥ | 
	        
| Vocativo | 
					
					भंकारि
					bhaṁkāri | 
	  			
					
					भंकार्यौ
					bhaṁkāryau | 
	  			
					
					भंकार्यः
					bhaṁkāryaḥ | 
	        
| Acusativo | 
					
					भंकारीम्
					bhaṁkārīm | 
	  			
					
					भंकार्यौ
					bhaṁkāryau | 
	  			
					
					भंकारीः
					bhaṁkārīḥ | 
	        
| Instrumental | 
					
					भंकार्या
					bhaṁkāryā | 
	  			
					
					भंकारीभ्याम्
					bhaṁkārībhyām | 
	  			
					
					भंकारीभिः
					bhaṁkārībhiḥ | 
	        
| Dativo | 
					
					भंकार्यै
					bhaṁkāryai | 
	  			
					
					भंकारीभ्याम्
					bhaṁkārībhyām | 
	  			
					
					भंकारीभ्यः
					bhaṁkārībhyaḥ | 
	        
| Ablativo | 
					
					भंकार्याः
					bhaṁkāryāḥ | 
	  			
					
					भंकारीभ्याम्
					bhaṁkārībhyām | 
	  			
					
					भंकारीभ्यः
					bhaṁkārībhyaḥ | 
	        
| Genitivo | 
					
					भंकार्याः
					bhaṁkāryāḥ | 
	  			
					
					भंकार्योः
					bhaṁkāryoḥ | 
	  			
					
					भंकारीणाम्
					bhaṁkārīṇām | 
	        
| Locativo | 
					
					भंकार्याम्
					bhaṁkāryām | 
	  			
					
					भंकार्योः
					bhaṁkāryoḥ | 
	  			
					
					भंकारीषु
					bhaṁkārīṣu |