| Singular | Dual | Plural |
Nominativo |
भक्तवत्सलः
bhaktavatsalaḥ
|
भक्तवत्सलौ
bhaktavatsalau
|
भक्तवत्सलाः
bhaktavatsalāḥ
|
Vocativo |
भक्तवत्सल
bhaktavatsala
|
भक्तवत्सलौ
bhaktavatsalau
|
भक्तवत्सलाः
bhaktavatsalāḥ
|
Acusativo |
भक्तवत्सलम्
bhaktavatsalam
|
भक्तवत्सलौ
bhaktavatsalau
|
भक्तवत्सलान्
bhaktavatsalān
|
Instrumental |
भक्तवत्सलेन
bhaktavatsalena
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलैः
bhaktavatsalaiḥ
|
Dativo |
भक्तवत्सलाय
bhaktavatsalāya
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलेभ्यः
bhaktavatsalebhyaḥ
|
Ablativo |
भक्तवत्सलात्
bhaktavatsalāt
|
भक्तवत्सलाभ्याम्
bhaktavatsalābhyām
|
भक्तवत्सलेभ्यः
bhaktavatsalebhyaḥ
|
Genitivo |
भक्तवत्सलस्य
bhaktavatsalasya
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलानाम्
bhaktavatsalānām
|
Locativo |
भक्तवत्सले
bhaktavatsale
|
भक्तवत्सलयोः
bhaktavatsalayoḥ
|
भक्तवत्सलेषु
bhaktavatsaleṣu
|