| Singular | Dual | Plural |
Nominativo |
भक्तिज्ञता
bhaktijñatā
|
भक्तिज्ञते
bhaktijñate
|
भक्तिज्ञताः
bhaktijñatāḥ
|
Vocativo |
भक्तिज्ञते
bhaktijñate
|
भक्तिज्ञते
bhaktijñate
|
भक्तिज्ञताः
bhaktijñatāḥ
|
Acusativo |
भक्तिज्ञताम्
bhaktijñatām
|
भक्तिज्ञते
bhaktijñate
|
भक्तिज्ञताः
bhaktijñatāḥ
|
Instrumental |
भक्तिज्ञतया
bhaktijñatayā
|
भक्तिज्ञताभ्याम्
bhaktijñatābhyām
|
भक्तिज्ञताभिः
bhaktijñatābhiḥ
|
Dativo |
भक्तिज्ञतायै
bhaktijñatāyai
|
भक्तिज्ञताभ्याम्
bhaktijñatābhyām
|
भक्तिज्ञताभ्यः
bhaktijñatābhyaḥ
|
Ablativo |
भक्तिज्ञतायाः
bhaktijñatāyāḥ
|
भक्तिज्ञताभ्याम्
bhaktijñatābhyām
|
भक्तिज्ञताभ्यः
bhaktijñatābhyaḥ
|
Genitivo |
भक्तिज्ञतायाः
bhaktijñatāyāḥ
|
भक्तिज्ञतयोः
bhaktijñatayoḥ
|
भक्तिज्ञतानाम्
bhaktijñatānām
|
Locativo |
भक्तिज्ञतायाम्
bhaktijñatāyām
|
भक्तिज्ञतयोः
bhaktijñatayoḥ
|
भक्तिज्ञतासु
bhaktijñatāsu
|