| Singular | Dual | Plural |
| Nominativo |
भक्तिप्रतिपादकम्
bhaktipratipādakam
|
भक्तिप्रतिपादके
bhaktipratipādake
|
भक्तिप्रतिपादकानि
bhaktipratipādakāni
|
| Vocativo |
भक्तिप्रतिपादक
bhaktipratipādaka
|
भक्तिप्रतिपादके
bhaktipratipādake
|
भक्तिप्रतिपादकानि
bhaktipratipādakāni
|
| Acusativo |
भक्तिप्रतिपादकम्
bhaktipratipādakam
|
भक्तिप्रतिपादके
bhaktipratipādake
|
भक्तिप्रतिपादकानि
bhaktipratipādakāni
|
| Instrumental |
भक्तिप्रतिपादकेन
bhaktipratipādakena
|
भक्तिप्रतिपादकाभ्याम्
bhaktipratipādakābhyām
|
भक्तिप्रतिपादकैः
bhaktipratipādakaiḥ
|
| Dativo |
भक्तिप्रतिपादकाय
bhaktipratipādakāya
|
भक्तिप्रतिपादकाभ्याम्
bhaktipratipādakābhyām
|
भक्तिप्रतिपादकेभ्यः
bhaktipratipādakebhyaḥ
|
| Ablativo |
भक्तिप्रतिपादकात्
bhaktipratipādakāt
|
भक्तिप्रतिपादकाभ्याम्
bhaktipratipādakābhyām
|
भक्तिप्रतिपादकेभ्यः
bhaktipratipādakebhyaḥ
|
| Genitivo |
भक्तिप्रतिपादकस्य
bhaktipratipādakasya
|
भक्तिप्रतिपादकयोः
bhaktipratipādakayoḥ
|
भक्तिप्रतिपादकानाम्
bhaktipratipādakānām
|
| Locativo |
भक्तिप्रतिपादके
bhaktipratipādake
|
भक्तिप्रतिपादकयोः
bhaktipratipādakayoḥ
|
भक्तिप्रतिपादकेषु
bhaktipratipādakeṣu
|