| Singular | Dual | Plural |
Nominativo |
भक्तिप्रवणः
bhaktipravaṇaḥ
|
भक्तिप्रवणौ
bhaktipravaṇau
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
Vocativo |
भक्तिप्रवण
bhaktipravaṇa
|
भक्तिप्रवणौ
bhaktipravaṇau
|
भक्तिप्रवणाः
bhaktipravaṇāḥ
|
Acusativo |
भक्तिप्रवणम्
bhaktipravaṇam
|
भक्तिप्रवणौ
bhaktipravaṇau
|
भक्तिप्रवणान्
bhaktipravaṇān
|
Instrumental |
भक्तिप्रवणेन
bhaktipravaṇena
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणैः
bhaktipravaṇaiḥ
|
Dativo |
भक्तिप्रवणाय
bhaktipravaṇāya
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणेभ्यः
bhaktipravaṇebhyaḥ
|
Ablativo |
भक्तिप्रवणात्
bhaktipravaṇāt
|
भक्तिप्रवणाभ्याम्
bhaktipravaṇābhyām
|
भक्तिप्रवणेभ्यः
bhaktipravaṇebhyaḥ
|
Genitivo |
भक्तिप्रवणस्य
bhaktipravaṇasya
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणानाम्
bhaktipravaṇānām
|
Locativo |
भक्तिप्रवणे
bhaktipravaṇe
|
भक्तिप्रवणयोः
bhaktipravaṇayoḥ
|
भक्तिप्रवणेषु
bhaktipravaṇeṣu
|