| Singular | Dual | Plural |
Nominativo |
भक्तिमती
bhaktimatī
|
भक्तिमत्यौ
bhaktimatyau
|
भक्तिमत्यः
bhaktimatyaḥ
|
Vocativo |
भक्तिमति
bhaktimati
|
भक्तिमत्यौ
bhaktimatyau
|
भक्तिमत्यः
bhaktimatyaḥ
|
Acusativo |
भक्तिमतीम्
bhaktimatīm
|
भक्तिमत्यौ
bhaktimatyau
|
भक्तिमतीः
bhaktimatīḥ
|
Instrumental |
भक्तिमत्या
bhaktimatyā
|
भक्तिमतीभ्याम्
bhaktimatībhyām
|
भक्तिमतीभिः
bhaktimatībhiḥ
|
Dativo |
भक्तिमत्यै
bhaktimatyai
|
भक्तिमतीभ्याम्
bhaktimatībhyām
|
भक्तिमतीभ्यः
bhaktimatībhyaḥ
|
Ablativo |
भक्तिमत्याः
bhaktimatyāḥ
|
भक्तिमतीभ्याम्
bhaktimatībhyām
|
भक्तिमतीभ्यः
bhaktimatībhyaḥ
|
Genitivo |
भक्तिमत्याः
bhaktimatyāḥ
|
भक्तिमत्योः
bhaktimatyoḥ
|
भक्तिमतीनाम्
bhaktimatīnām
|
Locativo |
भक्तिमत्याम्
bhaktimatyām
|
भक्तिमत्योः
bhaktimatyoḥ
|
भक्तिमतीषु
bhaktimatīṣu
|