| Singular | Dual | Plural |
| Nominativo |
भक्तिमती
bhaktimatī
|
भक्तिमत्यौ
bhaktimatyau
|
भक्तिमत्यः
bhaktimatyaḥ
|
| Vocativo |
भक्तिमति
bhaktimati
|
भक्तिमत्यौ
bhaktimatyau
|
भक्तिमत्यः
bhaktimatyaḥ
|
| Acusativo |
भक्तिमतीम्
bhaktimatīm
|
भक्तिमत्यौ
bhaktimatyau
|
भक्तिमतीः
bhaktimatīḥ
|
| Instrumental |
भक्तिमत्या
bhaktimatyā
|
भक्तिमतीभ्याम्
bhaktimatībhyām
|
भक्तिमतीभिः
bhaktimatībhiḥ
|
| Dativo |
भक्तिमत्यै
bhaktimatyai
|
भक्तिमतीभ्याम्
bhaktimatībhyām
|
भक्तिमतीभ्यः
bhaktimatībhyaḥ
|
| Ablativo |
भक्तिमत्याः
bhaktimatyāḥ
|
भक्तिमतीभ्याम्
bhaktimatībhyām
|
भक्तिमतीभ्यः
bhaktimatībhyaḥ
|
| Genitivo |
भक्तिमत्याः
bhaktimatyāḥ
|
भक्तिमत्योः
bhaktimatyoḥ
|
भक्तिमतीनाम्
bhaktimatīnām
|
| Locativo |
भक्तिमत्याम्
bhaktimatyām
|
भक्तिमत्योः
bhaktimatyoḥ
|
भक्तिमतीषु
bhaktimatīṣu
|