| Singular | Dual | Plural |
Nominativo |
भक्तिमार्गनिरूपणम्
bhaktimārganirūpaṇam
|
भक्तिमार्गनिरूपणे
bhaktimārganirūpaṇe
|
भक्तिमार्गनिरूपणानि
bhaktimārganirūpaṇāni
|
Vocativo |
भक्तिमार्गनिरूपण
bhaktimārganirūpaṇa
|
भक्तिमार्गनिरूपणे
bhaktimārganirūpaṇe
|
भक्तिमार्गनिरूपणानि
bhaktimārganirūpaṇāni
|
Acusativo |
भक्तिमार्गनिरूपणम्
bhaktimārganirūpaṇam
|
भक्तिमार्गनिरूपणे
bhaktimārganirūpaṇe
|
भक्तिमार्गनिरूपणानि
bhaktimārganirūpaṇāni
|
Instrumental |
भक्तिमार्गनिरूपणेन
bhaktimārganirūpaṇena
|
भक्तिमार्गनिरूपणाभ्याम्
bhaktimārganirūpaṇābhyām
|
भक्तिमार्गनिरूपणैः
bhaktimārganirūpaṇaiḥ
|
Dativo |
भक्तिमार्गनिरूपणाय
bhaktimārganirūpaṇāya
|
भक्तिमार्गनिरूपणाभ्याम्
bhaktimārganirūpaṇābhyām
|
भक्तिमार्गनिरूपणेभ्यः
bhaktimārganirūpaṇebhyaḥ
|
Ablativo |
भक्तिमार्गनिरूपणात्
bhaktimārganirūpaṇāt
|
भक्तिमार्गनिरूपणाभ्याम्
bhaktimārganirūpaṇābhyām
|
भक्तिमार्गनिरूपणेभ्यः
bhaktimārganirūpaṇebhyaḥ
|
Genitivo |
भक्तिमार्गनिरूपणस्य
bhaktimārganirūpaṇasya
|
भक्तिमार्गनिरूपणयोः
bhaktimārganirūpaṇayoḥ
|
भक्तिमार्गनिरूपणानाम्
bhaktimārganirūpaṇānām
|
Locativo |
भक्तिमार्गनिरूपणे
bhaktimārganirūpaṇe
|
भक्तिमार्गनिरूपणयोः
bhaktimārganirūpaṇayoḥ
|
भक्तिमार्गनिरूपणेषु
bhaktimārganirūpaṇeṣu
|