| Singular | Dual | Plural |
Nominativo |
भक्तीद्यावापृथिव्यम्
bhaktīdyāvāpṛthivyam
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्यानि
bhaktīdyāvāpṛthivyāni
|
Vocativo |
भक्तीद्यावापृथिव्य
bhaktīdyāvāpṛthivya
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्यानि
bhaktīdyāvāpṛthivyāni
|
Acusativo |
भक्तीद्यावापृथिव्यम्
bhaktīdyāvāpṛthivyam
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्यानि
bhaktīdyāvāpṛthivyāni
|
Instrumental |
भक्तीद्यावापृथिव्येन
bhaktīdyāvāpṛthivyena
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्यैः
bhaktīdyāvāpṛthivyaiḥ
|
Dativo |
भक्तीद्यावापृथिव्याय
bhaktīdyāvāpṛthivyāya
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्येभ्यः
bhaktīdyāvāpṛthivyebhyaḥ
|
Ablativo |
भक्तीद्यावापृथिव्यात्
bhaktīdyāvāpṛthivyāt
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्येभ्यः
bhaktīdyāvāpṛthivyebhyaḥ
|
Genitivo |
भक्तीद्यावापृथिव्यस्य
bhaktīdyāvāpṛthivyasya
|
भक्तीद्यावापृथिव्ययोः
bhaktīdyāvāpṛthivyayoḥ
|
भक्तीद्यावापृथिव्यानाम्
bhaktīdyāvāpṛthivyānām
|
Locativo |
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्ययोः
bhaktīdyāvāpṛthivyayoḥ
|
भक्तीद्यावापृथिव्येषु
bhaktīdyāvāpṛthivyeṣu
|