| Singular | Dual | Plural |
| Nominativo |
भगदेवतम्
bhagadevatam
|
भगदेवते
bhagadevate
|
भगदेवतानि
bhagadevatāni
|
| Vocativo |
भगदेवत
bhagadevata
|
भगदेवते
bhagadevate
|
भगदेवतानि
bhagadevatāni
|
| Acusativo |
भगदेवतम्
bhagadevatam
|
भगदेवते
bhagadevate
|
भगदेवतानि
bhagadevatāni
|
| Instrumental |
भगदेवतेन
bhagadevatena
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवतैः
bhagadevataiḥ
|
| Dativo |
भगदेवताय
bhagadevatāya
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवतेभ्यः
bhagadevatebhyaḥ
|
| Ablativo |
भगदेवतात्
bhagadevatāt
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवतेभ्यः
bhagadevatebhyaḥ
|
| Genitivo |
भगदेवतस्य
bhagadevatasya
|
भगदेवतयोः
bhagadevatayoḥ
|
भगदेवतानाम्
bhagadevatānām
|
| Locativo |
भगदेवते
bhagadevate
|
भगदेवतयोः
bhagadevatayoḥ
|
भगदेवतेषु
bhagadevateṣu
|