| Singular | Dual | Plural |
| Nominativo |
भगदेवता
bhagadevatā
|
भगदेवते
bhagadevate
|
भगदेवताः
bhagadevatāḥ
|
| Vocativo |
भगदेवते
bhagadevate
|
भगदेवते
bhagadevate
|
भगदेवताः
bhagadevatāḥ
|
| Acusativo |
भगदेवताम्
bhagadevatām
|
भगदेवते
bhagadevate
|
भगदेवताः
bhagadevatāḥ
|
| Instrumental |
भगदेवतया
bhagadevatayā
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवताभिः
bhagadevatābhiḥ
|
| Dativo |
भगदेवतायै
bhagadevatāyai
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवताभ्यः
bhagadevatābhyaḥ
|
| Ablativo |
भगदेवतायाः
bhagadevatāyāḥ
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवताभ्यः
bhagadevatābhyaḥ
|
| Genitivo |
भगदेवतायाः
bhagadevatāyāḥ
|
भगदेवतयोः
bhagadevatayoḥ
|
भगदेवतानाम्
bhagadevatānām
|
| Locativo |
भगदेवतायाम्
bhagadevatāyām
|
भगदेवतयोः
bhagadevatayoḥ
|
भगदेवतासु
bhagadevatāsu
|