| Singular | Dual | Plural |
| Nominativo |
भगनेत्रहरः
bhaganetraharaḥ
|
भगनेत्रहरौ
bhaganetraharau
|
भगनेत्रहराः
bhaganetraharāḥ
|
| Vocativo |
भगनेत्रहर
bhaganetrahara
|
भगनेत्रहरौ
bhaganetraharau
|
भगनेत्रहराः
bhaganetraharāḥ
|
| Acusativo |
भगनेत्रहरम्
bhaganetraharam
|
भगनेत्रहरौ
bhaganetraharau
|
भगनेत्रहरान्
bhaganetraharān
|
| Instrumental |
भगनेत्रहरेण
bhaganetrahareṇa
|
भगनेत्रहराभ्याम्
bhaganetraharābhyām
|
भगनेत्रहरैः
bhaganetraharaiḥ
|
| Dativo |
भगनेत्रहराय
bhaganetraharāya
|
भगनेत्रहराभ्याम्
bhaganetraharābhyām
|
भगनेत्रहरेभ्यः
bhaganetraharebhyaḥ
|
| Ablativo |
भगनेत्रहरात्
bhaganetraharāt
|
भगनेत्रहराभ्याम्
bhaganetraharābhyām
|
भगनेत्रहरेभ्यः
bhaganetraharebhyaḥ
|
| Genitivo |
भगनेत्रहरस्य
bhaganetraharasya
|
भगनेत्रहरयोः
bhaganetraharayoḥ
|
भगनेत्रहराणाम्
bhaganetraharāṇām
|
| Locativo |
भगनेत्रहरे
bhaganetrahare
|
भगनेत्रहरयोः
bhaganetraharayoḥ
|
भगनेत्रहरेषु
bhaganetrahareṣu
|