Singular | Dual | Plural | |
Nominativo |
भगवती
bhagavatī |
भगवत्यौ
bhagavatyau |
भगवत्यः
bhagavatyaḥ |
Vocativo |
भगवति
bhagavati |
भगवत्यौ
bhagavatyau |
भगवत्यः
bhagavatyaḥ |
Acusativo |
भगवतीम्
bhagavatīm |
भगवत्यौ
bhagavatyau |
भगवतीः
bhagavatīḥ |
Instrumental |
भगवत्या
bhagavatyā |
भगवतीभ्याम्
bhagavatībhyām |
भगवतीभिः
bhagavatībhiḥ |
Dativo |
भगवत्यै
bhagavatyai |
भगवतीभ्याम्
bhagavatībhyām |
भगवतीभ्यः
bhagavatībhyaḥ |
Ablativo |
भगवत्याः
bhagavatyāḥ |
भगवतीभ्याम्
bhagavatībhyām |
भगवतीभ्यः
bhagavatībhyaḥ |
Genitivo |
भगवत्याः
bhagavatyāḥ |
भगवत्योः
bhagavatyoḥ |
भगवतीनाम्
bhagavatīnām |
Locativo |
भगवत्याम्
bhagavatyām |
भगवत्योः
bhagavatyoḥ |
भगवतीषु
bhagavatīṣu |