| Singular | Dual | Plural |
| Nominativo |
भगवृत्तिः
bhagavṛttiḥ
|
भगवृत्ती
bhagavṛttī
|
भगवृत्तयः
bhagavṛttayaḥ
|
| Vocativo |
भगवृत्ते
bhagavṛtte
|
भगवृत्ती
bhagavṛttī
|
भगवृत्तयः
bhagavṛttayaḥ
|
| Acusativo |
भगवृत्तिम्
bhagavṛttim
|
भगवृत्ती
bhagavṛttī
|
भगवृत्तीन्
bhagavṛttīn
|
| Instrumental |
भगवृत्तिना
bhagavṛttinā
|
भगवृत्तिभ्याम्
bhagavṛttibhyām
|
भगवृत्तिभिः
bhagavṛttibhiḥ
|
| Dativo |
भगवृत्तये
bhagavṛttaye
|
भगवृत्तिभ्याम्
bhagavṛttibhyām
|
भगवृत्तिभ्यः
bhagavṛttibhyaḥ
|
| Ablativo |
भगवृत्तेः
bhagavṛtteḥ
|
भगवृत्तिभ्याम्
bhagavṛttibhyām
|
भगवृत्तिभ्यः
bhagavṛttibhyaḥ
|
| Genitivo |
भगवृत्तेः
bhagavṛtteḥ
|
भगवृत्त्योः
bhagavṛttyoḥ
|
भगवृत्तीनाम्
bhagavṛttīnām
|
| Locativo |
भगवृत्तौ
bhagavṛttau
|
भगवृत्त्योः
bhagavṛttyoḥ
|
भगवृत्तिषु
bhagavṛttiṣu
|