| Singular | Dual | Plural |
Nominativo |
भगानाम्नी
bhagānāmnī
|
भगानाम्न्यौ
bhagānāmnyau
|
भगानाम्न्यः
bhagānāmnyaḥ
|
Vocativo |
भगानाम्नि
bhagānāmni
|
भगानाम्न्यौ
bhagānāmnyau
|
भगानाम्न्यः
bhagānāmnyaḥ
|
Acusativo |
भगानाम्नीम्
bhagānāmnīm
|
भगानाम्न्यौ
bhagānāmnyau
|
भगानाम्नीः
bhagānāmnīḥ
|
Instrumental |
भगानाम्न्या
bhagānāmnyā
|
भगानाम्नीभ्याम्
bhagānāmnībhyām
|
भगानाम्नीभिः
bhagānāmnībhiḥ
|
Dativo |
भगानाम्न्यै
bhagānāmnyai
|
भगानाम्नीभ्याम्
bhagānāmnībhyām
|
भगानाम्नीभ्यः
bhagānāmnībhyaḥ
|
Ablativo |
भगानाम्न्याः
bhagānāmnyāḥ
|
भगानाम्नीभ्याम्
bhagānāmnībhyām
|
भगानाम्नीभ्यः
bhagānāmnībhyaḥ
|
Genitivo |
भगानाम्न्याः
bhagānāmnyāḥ
|
भगानाम्न्योः
bhagānāmnyoḥ
|
भगानाम्नीनाम्
bhagānāmnīnām
|
Locativo |
भगानाम्न्याम्
bhagānāmnyām
|
भगानाम्न्योः
bhagānāmnyoḥ
|
भगानाम्नीषु
bhagānāmnīṣu
|