Singular | Dual | Plural | |
Nominativo |
भगास्यः
bhagāsyaḥ |
भगास्यौ
bhagāsyau |
भगास्याः
bhagāsyāḥ |
Vocativo |
भगास्य
bhagāsya |
भगास्यौ
bhagāsyau |
भगास्याः
bhagāsyāḥ |
Acusativo |
भगास्यम्
bhagāsyam |
भगास्यौ
bhagāsyau |
भगास्यान्
bhagāsyān |
Instrumental |
भगास्येन
bhagāsyena |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्यैः
bhagāsyaiḥ |
Dativo |
भगास्याय
bhagāsyāya |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्येभ्यः
bhagāsyebhyaḥ |
Ablativo |
भगास्यात्
bhagāsyāt |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्येभ्यः
bhagāsyebhyaḥ |
Genitivo |
भगास्यस्य
bhagāsyasya |
भगास्ययोः
bhagāsyayoḥ |
भगास्यानाम्
bhagāsyānām |
Locativo |
भगास्ये
bhagāsye |
भगास्ययोः
bhagāsyayoḥ |
भगास्येषु
bhagāsyeṣu |