Singular | Dual | Plural | |
Nominativo |
भगवान्
bhagavān |
भगवन्तौ
bhagavantau |
भगवन्तः
bhagavantaḥ |
Vocativo |
भगवन्
bhagavan |
भगवन्तौ
bhagavantau |
भगवन्तः
bhagavantaḥ |
Acusativo |
भगवन्तम्
bhagavantam |
भगवन्तौ
bhagavantau |
भगवतः
bhagavataḥ |
Instrumental |
भगवता
bhagavatā |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भिः
bhagavadbhiḥ |
Dativo |
भगवते
bhagavate |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भ्यः
bhagavadbhyaḥ |
Ablativo |
भगवतः
bhagavataḥ |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भ्यः
bhagavadbhyaḥ |
Genitivo |
भगवतः
bhagavataḥ |
भगवतोः
bhagavatoḥ |
भगवताम्
bhagavatām |
Locativo |
भगवति
bhagavati |
भगवतोः
bhagavatoḥ |
भगवत्सु
bhagavatsu |