| Singular | Dual | Plural |
Nominativo |
भयंकरी
bhayaṁkarī
|
भयंकर्यौ
bhayaṁkaryau
|
भयंकर्यः
bhayaṁkaryaḥ
|
Vocativo |
भयंकरि
bhayaṁkari
|
भयंकर्यौ
bhayaṁkaryau
|
भयंकर्यः
bhayaṁkaryaḥ
|
Acusativo |
भयंकरीम्
bhayaṁkarīm
|
भयंकर्यौ
bhayaṁkaryau
|
भयंकरीः
bhayaṁkarīḥ
|
Instrumental |
भयंकर्या
bhayaṁkaryā
|
भयंकरीभ्याम्
bhayaṁkarībhyām
|
भयंकरीभिः
bhayaṁkarībhiḥ
|
Dativo |
भयंकर्यै
bhayaṁkaryai
|
भयंकरीभ्याम्
bhayaṁkarībhyām
|
भयंकरीभ्यः
bhayaṁkarībhyaḥ
|
Ablativo |
भयंकर्याः
bhayaṁkaryāḥ
|
भयंकरीभ्याम्
bhayaṁkarībhyām
|
भयंकरीभ्यः
bhayaṁkarībhyaḥ
|
Genitivo |
भयंकर्याः
bhayaṁkaryāḥ
|
भयंकर्योः
bhayaṁkaryoḥ
|
भयंकरीणाम्
bhayaṁkarīṇām
|
Locativo |
भयंकर्याम्
bhayaṁkaryām
|
भयंकर्योः
bhayaṁkaryoḥ
|
भयंकरीषु
bhayaṁkarīṣu
|