| Singular | Dual | Plural |
Nominativo |
भयप्रदा
bhayapradā
|
भयप्रदे
bhayaprade
|
भयप्रदाः
bhayapradāḥ
|
Vocativo |
भयप्रदे
bhayaprade
|
भयप्रदे
bhayaprade
|
भयप्रदाः
bhayapradāḥ
|
Acusativo |
भयप्रदाम्
bhayapradām
|
भयप्रदे
bhayaprade
|
भयप्रदाः
bhayapradāḥ
|
Instrumental |
भयप्रदया
bhayapradayā
|
भयप्रदाभ्याम्
bhayapradābhyām
|
भयप्रदाभिः
bhayapradābhiḥ
|
Dativo |
भयप्रदायै
bhayapradāyai
|
भयप्रदाभ्याम्
bhayapradābhyām
|
भयप्रदाभ्यः
bhayapradābhyaḥ
|
Ablativo |
भयप्रदायाः
bhayapradāyāḥ
|
भयप्रदाभ्याम्
bhayapradābhyām
|
भयप्रदाभ्यः
bhayapradābhyaḥ
|
Genitivo |
भयप्रदायाः
bhayapradāyāḥ
|
भयप्रदयोः
bhayapradayoḥ
|
भयप्रदानाम्
bhayapradānām
|
Locativo |
भयप्रदायाम्
bhayapradāyām
|
भयप्रदयोः
bhayapradayoḥ
|
भयप्रदासु
bhayapradāsu
|