| Singular | Dual | Plural |
Nominativo |
भयप्रदायिनी
bhayapradāyinī
|
भयप्रदायिन्यौ
bhayapradāyinyau
|
भयप्रदायिन्यः
bhayapradāyinyaḥ
|
Vocativo |
भयप्रदायिनि
bhayapradāyini
|
भयप्रदायिन्यौ
bhayapradāyinyau
|
भयप्रदायिन्यः
bhayapradāyinyaḥ
|
Acusativo |
भयप्रदायिनीम्
bhayapradāyinīm
|
भयप्रदायिन्यौ
bhayapradāyinyau
|
भयप्रदायिनीः
bhayapradāyinīḥ
|
Instrumental |
भयप्रदायिन्या
bhayapradāyinyā
|
भयप्रदायिनीभ्याम्
bhayapradāyinībhyām
|
भयप्रदायिनीभिः
bhayapradāyinībhiḥ
|
Dativo |
भयप्रदायिन्यै
bhayapradāyinyai
|
भयप्रदायिनीभ्याम्
bhayapradāyinībhyām
|
भयप्रदायिनीभ्यः
bhayapradāyinībhyaḥ
|
Ablativo |
भयप्रदायिन्याः
bhayapradāyinyāḥ
|
भयप्रदायिनीभ्याम्
bhayapradāyinībhyām
|
भयप्रदायिनीभ्यः
bhayapradāyinībhyaḥ
|
Genitivo |
भयप्रदायिन्याः
bhayapradāyinyāḥ
|
भयप्रदायिन्योः
bhayapradāyinyoḥ
|
भयप्रदायिनीनाम्
bhayapradāyinīnām
|
Locativo |
भयप्रदायिन्याम्
bhayapradāyinyām
|
भयप्रदायिन्योः
bhayapradāyinyoḥ
|
भयप्रदायिनीषु
bhayapradāyinīṣu
|