| Singular | Dual | Plural |
Nominativo |
भयातीसारः
bhayātīsāraḥ
|
भयातीसारौ
bhayātīsārau
|
भयातीसाराः
bhayātīsārāḥ
|
Vocativo |
भयातीसार
bhayātīsāra
|
भयातीसारौ
bhayātīsārau
|
भयातीसाराः
bhayātīsārāḥ
|
Acusativo |
भयातीसारम्
bhayātīsāram
|
भयातीसारौ
bhayātīsārau
|
भयातीसारान्
bhayātīsārān
|
Instrumental |
भयातीसारेण
bhayātīsāreṇa
|
भयातीसाराभ्याम्
bhayātīsārābhyām
|
भयातीसारैः
bhayātīsāraiḥ
|
Dativo |
भयातीसाराय
bhayātīsārāya
|
भयातीसाराभ्याम्
bhayātīsārābhyām
|
भयातीसारेभ्यः
bhayātīsārebhyaḥ
|
Ablativo |
भयातीसारात्
bhayātīsārāt
|
भयातीसाराभ्याम्
bhayātīsārābhyām
|
भयातीसारेभ्यः
bhayātīsārebhyaḥ
|
Genitivo |
भयातीसारस्य
bhayātīsārasya
|
भयातीसारयोः
bhayātīsārayoḥ
|
भयातीसाराणाम्
bhayātīsārāṇām
|
Locativo |
भयातीसारे
bhayātīsāre
|
भयातीसारयोः
bhayātīsārayoḥ
|
भयातीसारेषु
bhayātīsāreṣu
|