Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भयातुर bhayātura, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भयातुरः bhayāturaḥ
भयातुरौ bhayāturau
भयातुराः bhayāturāḥ
Vocativo भयातुर bhayātura
भयातुरौ bhayāturau
भयातुराः bhayāturāḥ
Acusativo भयातुरम् bhayāturam
भयातुरौ bhayāturau
भयातुरान् bhayāturān
Instrumental भयातुरेण bhayātureṇa
भयातुराभ्याम् bhayāturābhyām
भयातुरैः bhayāturaiḥ
Dativo भयातुराय bhayāturāya
भयातुराभ्याम् bhayāturābhyām
भयातुरेभ्यः bhayāturebhyaḥ
Ablativo भयातुरात् bhayāturāt
भयातुराभ्याम् bhayāturābhyām
भयातुरेभ्यः bhayāturebhyaḥ
Genitivo भयातुरस्य bhayāturasya
भयातुरयोः bhayāturayoḥ
भयातुराणाम् bhayāturāṇām
Locativo भयातुरे bhayāture
भयातुरयोः bhayāturayoḥ
भयातुरेषु bhayātureṣu