Singular | Dual | Plural | |
Nominativo |
भयालुः
bhayāluḥ |
भयालू
bhayālū |
भयालवः
bhayālavaḥ |
Vocativo |
भयालो
bhayālo |
भयालू
bhayālū |
भयालवः
bhayālavaḥ |
Acusativo |
भयालुम्
bhayālum |
भयालू
bhayālū |
भयालूः
bhayālūḥ |
Instrumental |
भयाल्वा
bhayālvā |
भयालुभ्याम्
bhayālubhyām |
भयालुभिः
bhayālubhiḥ |
Dativo |
भयालवे
bhayālave भयाल्वै bhayālvai |
भयालुभ्याम्
bhayālubhyām |
भयालुभ्यः
bhayālubhyaḥ |
Ablativo |
भयालोः
bhayāloḥ भयाल्वाः bhayālvāḥ |
भयालुभ्याम्
bhayālubhyām |
भयालुभ्यः
bhayālubhyaḥ |
Genitivo |
भयालोः
bhayāloḥ भयाल्वाः bhayālvāḥ |
भयाल्वोः
bhayālvoḥ |
भयालूनाम्
bhayālūnām |
Locativo |
भयालौ
bhayālau भयाल्वाम् bhayālvām |
भयाल्वोः
bhayālvoḥ |
भयालुषु
bhayāluṣu |