Singular | Dual | Plural | |
Nominativo |
भरणी
bharaṇī |
भरण्यौ
bharaṇyau |
भरण्यः
bharaṇyaḥ |
Vocativo |
भरणि
bharaṇi |
भरण्यौ
bharaṇyau |
भरण्यः
bharaṇyaḥ |
Acusativo |
भरणीम्
bharaṇīm |
भरण्यौ
bharaṇyau |
भरणीः
bharaṇīḥ |
Instrumental |
भरण्या
bharaṇyā |
भरणीभ्याम्
bharaṇībhyām |
भरणीभिः
bharaṇībhiḥ |
Dativo |
भरण्यै
bharaṇyai |
भरणीभ्याम्
bharaṇībhyām |
भरणीभ्यः
bharaṇībhyaḥ |
Ablativo |
भरण्याः
bharaṇyāḥ |
भरणीभ्याम्
bharaṇībhyām |
भरणीभ्यः
bharaṇībhyaḥ |
Genitivo |
भरण्याः
bharaṇyāḥ |
भरण्योः
bharaṇyoḥ |
भरणीनाम्
bharaṇīnām |
Locativo |
भरण्याम्
bharaṇyām |
भरण्योः
bharaṇyoḥ |
भरणीषु
bharaṇīṣu |