Singular | Dual | Plural | |
Nominativo |
भरण्यः
bharaṇyaḥ |
भरण्यौ
bharaṇyau |
भरण्याः
bharaṇyāḥ |
Vocativo |
भरण्य
bharaṇya |
भरण्यौ
bharaṇyau |
भरण्याः
bharaṇyāḥ |
Acusativo |
भरण्यम्
bharaṇyam |
भरण्यौ
bharaṇyau |
भरण्यान्
bharaṇyān |
Instrumental |
भरण्येन
bharaṇyena |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्यैः
bharaṇyaiḥ |
Dativo |
भरण्याय
bharaṇyāya |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्येभ्यः
bharaṇyebhyaḥ |
Ablativo |
भरण्यात्
bharaṇyāt |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्येभ्यः
bharaṇyebhyaḥ |
Genitivo |
भरण्यस्य
bharaṇyasya |
भरण्ययोः
bharaṇyayoḥ |
भरण्यानाम्
bharaṇyānām |
Locativo |
भरण्ये
bharaṇye |
भरण्ययोः
bharaṇyayoḥ |
भरण्येषु
bharaṇyeṣu |