Singular | Dual | Plural | |
Nominativo |
भरत्
bharat |
भरन्ती
bharantī |
भरान्ति
bharānti |
Vocativo |
भरत्
bharat |
भरन्ती
bharantī |
भरान्ति
bharānti |
Acusativo |
भरत्
bharat |
भरन्ती
bharantī |
भरान्ति
bharānti |
Instrumental |
भरता
bharatā |
भरद्भ्याम्
bharadbhyām |
भरद्भिः
bharadbhiḥ |
Dativo |
भरते
bharate |
भरद्भ्याम्
bharadbhyām |
भरद्भ्यः
bharadbhyaḥ |
Ablativo |
भरतः
bharataḥ |
भरद्भ्याम्
bharadbhyām |
भरद्भ्यः
bharadbhyaḥ |
Genitivo |
भरतः
bharataḥ |
भरतोः
bharatoḥ |
भरताम्
bharatām |
Locativo |
भरति
bharati |
भरतोः
bharatoḥ |
भरत्सु
bharatsu |