Singular | Dual | Plural | |
Nominativo |
भरथः
bharathaḥ |
भरथौ
bharathau |
भरथाः
bharathāḥ |
Vocativo |
भरथ
bharatha |
भरथौ
bharathau |
भरथाः
bharathāḥ |
Acusativo |
भरथम्
bharatham |
भरथौ
bharathau |
भरथान्
bharathān |
Instrumental |
भरथेन
bharathena |
भरथाभ्याम्
bharathābhyām |
भरथैः
bharathaiḥ |
Dativo |
भरथाय
bharathāya |
भरथाभ्याम्
bharathābhyām |
भरथेभ्यः
bharathebhyaḥ |
Ablativo |
भरथात्
bharathāt |
भरथाभ्याम्
bharathābhyām |
भरथेभ्यः
bharathebhyaḥ |
Genitivo |
भरथस्य
bharathasya |
भरथयोः
bharathayoḥ |
भरथानाम्
bharathānām |
Locativo |
भरथे
bharathe |
भरथयोः
bharathayoḥ |
भरथेषु
bharatheṣu |