| Singular | Dual | Plural |
Nominativo |
भर्तृदारकः
bhartṛdārakaḥ
|
भर्तृदारकौ
bhartṛdārakau
|
भर्तृदारकाः
bhartṛdārakāḥ
|
Vocativo |
भर्तृदारक
bhartṛdāraka
|
भर्तृदारकौ
bhartṛdārakau
|
भर्तृदारकाः
bhartṛdārakāḥ
|
Acusativo |
भर्तृदारकम्
bhartṛdārakam
|
भर्तृदारकौ
bhartṛdārakau
|
भर्तृदारकान्
bhartṛdārakān
|
Instrumental |
भर्तृदारकेण
bhartṛdārakeṇa
|
भर्तृदारकाभ्याम्
bhartṛdārakābhyām
|
भर्तृदारकैः
bhartṛdārakaiḥ
|
Dativo |
भर्तृदारकाय
bhartṛdārakāya
|
भर्तृदारकाभ्याम्
bhartṛdārakābhyām
|
भर्तृदारकेभ्यः
bhartṛdārakebhyaḥ
|
Ablativo |
भर्तृदारकात्
bhartṛdārakāt
|
भर्तृदारकाभ्याम्
bhartṛdārakābhyām
|
भर्तृदारकेभ्यः
bhartṛdārakebhyaḥ
|
Genitivo |
भर्तृदारकस्य
bhartṛdārakasya
|
भर्तृदारकयोः
bhartṛdārakayoḥ
|
भर्तृदारकाणाम्
bhartṛdārakāṇām
|
Locativo |
भर्तृदारके
bhartṛdārake
|
भर्तृदारकयोः
bhartṛdārakayoḥ
|
भर्तृदारकेषु
bhartṛdārakeṣu
|