| Singular | Dual | Plural |
Nominativo |
भर्तृशोकपरा
bhartṛśokaparā
|
भर्तृशोकपरे
bhartṛśokapare
|
भर्तृशोकपराः
bhartṛśokaparāḥ
|
Vocativo |
भर्तृशोकपरे
bhartṛśokapare
|
भर्तृशोकपरे
bhartṛśokapare
|
भर्तृशोकपराः
bhartṛśokaparāḥ
|
Acusativo |
भर्तृशोकपराम्
bhartṛśokaparām
|
भर्तृशोकपरे
bhartṛśokapare
|
भर्तृशोकपराः
bhartṛśokaparāḥ
|
Instrumental |
भर्तृशोकपरया
bhartṛśokaparayā
|
भर्तृशोकपराभ्याम्
bhartṛśokaparābhyām
|
भर्तृशोकपराभिः
bhartṛśokaparābhiḥ
|
Dativo |
भर्तृशोकपरायै
bhartṛśokaparāyai
|
भर्तृशोकपराभ्याम्
bhartṛśokaparābhyām
|
भर्तृशोकपराभ्यः
bhartṛśokaparābhyaḥ
|
Ablativo |
भर्तृशोकपरायाः
bhartṛśokaparāyāḥ
|
भर्तृशोकपराभ्याम्
bhartṛśokaparābhyām
|
भर्तृशोकपराभ्यः
bhartṛśokaparābhyaḥ
|
Genitivo |
भर्तृशोकपरायाः
bhartṛśokaparāyāḥ
|
भर्तृशोकपरयोः
bhartṛśokaparayoḥ
|
भर्तृशोकपराणाम्
bhartṛśokaparāṇām
|
Locativo |
भर्तृशोकपरायाम्
bhartṛśokaparāyām
|
भर्तृशोकपरयोः
bhartṛśokaparayoḥ
|
भर्तृशोकपरासु
bhartṛśokaparāsu
|