| Singular | Dual | Plural |
Nominativo |
भर्तृहीनम्
bhartṛhīnam
|
भर्तृहीने
bhartṛhīne
|
भर्तृहीनानि
bhartṛhīnāni
|
Vocativo |
भर्तृहीन
bhartṛhīna
|
भर्तृहीने
bhartṛhīne
|
भर्तृहीनानि
bhartṛhīnāni
|
Acusativo |
भर्तृहीनम्
bhartṛhīnam
|
भर्तृहीने
bhartṛhīne
|
भर्तृहीनानि
bhartṛhīnāni
|
Instrumental |
भर्तृहीनेन
bhartṛhīnena
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनैः
bhartṛhīnaiḥ
|
Dativo |
भर्तृहीनाय
bhartṛhīnāya
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनेभ्यः
bhartṛhīnebhyaḥ
|
Ablativo |
भर्तृहीनात्
bhartṛhīnāt
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनेभ्यः
bhartṛhīnebhyaḥ
|
Genitivo |
भर्तृहीनस्य
bhartṛhīnasya
|
भर्तृहीनयोः
bhartṛhīnayoḥ
|
भर्तृहीनानाम्
bhartṛhīnānām
|
Locativo |
भर्तृहीने
bhartṛhīne
|
भर्तृहीनयोः
bhartṛhīnayoḥ
|
भर्तृहीनेषु
bhartṛhīneṣu
|