Singular | Dual | Plural | |
Nominativo |
भर्जनम्
bharjanam |
भर्जने
bharjane |
भर्जनानि
bharjanāni |
Vocativo |
भर्जन
bharjana |
भर्जने
bharjane |
भर्जनानि
bharjanāni |
Acusativo |
भर्जनम्
bharjanam |
भर्जने
bharjane |
भर्जनानि
bharjanāni |
Instrumental |
भर्जनेन
bharjanena |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनैः
bharjanaiḥ |
Dativo |
भर्जनाय
bharjanāya |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनेभ्यः
bharjanebhyaḥ |
Ablativo |
भर्जनात्
bharjanāt |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनेभ्यः
bharjanebhyaḥ |
Genitivo |
भर्जनस्य
bharjanasya |
भर्जनयोः
bharjanayoḥ |
भर्जनानाम्
bharjanānām |
Locativo |
भर्जने
bharjane |
भर्जनयोः
bharjanayoḥ |
भर्जनेषु
bharjaneṣu |