Singular | Dual | Plural | |
Nominativo |
भल्लिकः
bhallikaḥ |
भल्लिकौ
bhallikau |
भल्लिकाः
bhallikāḥ |
Vocativo |
भल्लिक
bhallika |
भल्लिकौ
bhallikau |
भल्लिकाः
bhallikāḥ |
Acusativo |
भल्लिकम्
bhallikam |
भल्लिकौ
bhallikau |
भल्लिकान्
bhallikān |
Instrumental |
भल्लिकेन
bhallikena |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकैः
bhallikaiḥ |
Dativo |
भल्लिकाय
bhallikāya |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकेभ्यः
bhallikebhyaḥ |
Ablativo |
भल्लिकात्
bhallikāt |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकेभ्यः
bhallikebhyaḥ |
Genitivo |
भल्लिकस्य
bhallikasya |
भल्लिकयोः
bhallikayoḥ |
भल्लिकानाम्
bhallikānām |
Locativo |
भल्लिके
bhallike |
भल्लिकयोः
bhallikayoḥ |
भल्लिकेषु
bhallikeṣu |