Singular | Dual | Plural | |
Nominativo |
भल्लूकः
bhallūkaḥ |
भल्लूकौ
bhallūkau |
भल्लूकाः
bhallūkāḥ |
Vocativo |
भल्लूक
bhallūka |
भल्लूकौ
bhallūkau |
भल्लूकाः
bhallūkāḥ |
Acusativo |
भल्लूकम्
bhallūkam |
भल्लूकौ
bhallūkau |
भल्लूकान्
bhallūkān |
Instrumental |
भल्लूकेन
bhallūkena |
भल्लूकाभ्याम्
bhallūkābhyām |
भल्लूकैः
bhallūkaiḥ |
Dativo |
भल्लूकाय
bhallūkāya |
भल्लूकाभ्याम्
bhallūkābhyām |
भल्लूकेभ्यः
bhallūkebhyaḥ |
Ablativo |
भल्लूकात्
bhallūkāt |
भल्लूकाभ्याम्
bhallūkābhyām |
भल्लूकेभ्यः
bhallūkebhyaḥ |
Genitivo |
भल्लूकस्य
bhallūkasya |
भल्लूकयोः
bhallūkayoḥ |
भल्लूकानाम्
bhallūkānām |
Locativo |
भल्लूके
bhallūke |
भल्लूकयोः
bhallūkayoḥ |
भल्लूकेषु
bhallūkeṣu |