Singular | Dual | Plural | |
Nominativo |
भल्लुः
bhalluḥ |
भल्लू
bhallū |
भल्लवः
bhallavaḥ |
Vocativo |
भल्लो
bhallo |
भल्लू
bhallū |
भल्लवः
bhallavaḥ |
Acusativo |
भल्लुम्
bhallum |
भल्लू
bhallū |
भल्लून्
bhallūn |
Instrumental |
भल्लुना
bhallunā |
भल्लुभ्याम्
bhallubhyām |
भल्लुभिः
bhallubhiḥ |
Dativo |
भल्लवे
bhallave |
भल्लुभ्याम्
bhallubhyām |
भल्लुभ्यः
bhallubhyaḥ |
Ablativo |
भल्लोः
bhalloḥ |
भल्लुभ्याम्
bhallubhyām |
भल्लुभ्यः
bhallubhyaḥ |
Genitivo |
भल्लोः
bhalloḥ |
भल्ल्वोः
bhallvoḥ |
भल्लूनाम्
bhallūnām |
Locativo |
भल्लौ
bhallau |
भल्ल्वोः
bhallvoḥ |
भल्लुषु
bhalluṣu |