| Singular | Dual | Plural |
Nominativo |
भुःखारः
bhuḥkhāraḥ
|
भुःखारौ
bhuḥkhārau
|
भुःखाराः
bhuḥkhārāḥ
|
Vocativo |
भुःखार
bhuḥkhāra
|
भुःखारौ
bhuḥkhārau
|
भुःखाराः
bhuḥkhārāḥ
|
Acusativo |
भुःखारम्
bhuḥkhāram
|
भुःखारौ
bhuḥkhārau
|
भुःखारान्
bhuḥkhārān
|
Instrumental |
भुःखारेण
bhuḥkhāreṇa
|
भुःखाराभ्याम्
bhuḥkhārābhyām
|
भुःखारैः
bhuḥkhāraiḥ
|
Dativo |
भुःखाराय
bhuḥkhārāya
|
भुःखाराभ्याम्
bhuḥkhārābhyām
|
भुःखारेभ्यः
bhuḥkhārebhyaḥ
|
Ablativo |
भुःखारात्
bhuḥkhārāt
|
भुःखाराभ्याम्
bhuḥkhārābhyām
|
भुःखारेभ्यः
bhuḥkhārebhyaḥ
|
Genitivo |
भुःखारस्य
bhuḥkhārasya
|
भुःखारयोः
bhuḥkhārayoḥ
|
भुःखाराणाम्
bhuḥkhārāṇām
|
Locativo |
भुःखारे
bhuḥkhāre
|
भुःखारयोः
bhuḥkhārayoḥ
|
भुःखारेषु
bhuḥkhāreṣu
|