| Singular | Dual | Plural |
Nominativo |
भुक्तपीतम्
bhuktapītam
|
भुक्तपीते
bhuktapīte
|
भुक्तपीतानि
bhuktapītāni
|
Vocativo |
भुक्तपीत
bhuktapīta
|
भुक्तपीते
bhuktapīte
|
भुक्तपीतानि
bhuktapītāni
|
Acusativo |
भुक्तपीतम्
bhuktapītam
|
भुक्तपीते
bhuktapīte
|
भुक्तपीतानि
bhuktapītāni
|
Instrumental |
भुक्तपीतेन
bhuktapītena
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीतैः
bhuktapītaiḥ
|
Dativo |
भुक्तपीताय
bhuktapītāya
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीतेभ्यः
bhuktapītebhyaḥ
|
Ablativo |
भुक्तपीतात्
bhuktapītāt
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीतेभ्यः
bhuktapītebhyaḥ
|
Genitivo |
भुक्तपीतस्य
bhuktapītasya
|
भुक्तपीतयोः
bhuktapītayoḥ
|
भुक्तपीतानाम्
bhuktapītānām
|
Locativo |
भुक्तपीते
bhuktapīte
|
भुक्तपीतयोः
bhuktapītayoḥ
|
भुक्तपीतेषु
bhuktapīteṣu
|