| Singular | Dual | Plural |
Nominativo |
भुजिष्या
bhujiṣyā
|
भुजिष्ये
bhujiṣye
|
भुजिष्याः
bhujiṣyāḥ
|
Vocativo |
भुजिष्ये
bhujiṣye
|
भुजिष्ये
bhujiṣye
|
भुजिष्याः
bhujiṣyāḥ
|
Acusativo |
भुजिष्याम्
bhujiṣyām
|
भुजिष्ये
bhujiṣye
|
भुजिष्याः
bhujiṣyāḥ
|
Instrumental |
भुजिष्यया
bhujiṣyayā
|
भुजिष्याभ्याम्
bhujiṣyābhyām
|
भुजिष्याभिः
bhujiṣyābhiḥ
|
Dativo |
भुजिष्यायै
bhujiṣyāyai
|
भुजिष्याभ्याम्
bhujiṣyābhyām
|
भुजिष्याभ्यः
bhujiṣyābhyaḥ
|
Ablativo |
भुजिष्यायाः
bhujiṣyāyāḥ
|
भुजिष्याभ्याम्
bhujiṣyābhyām
|
भुजिष्याभ्यः
bhujiṣyābhyaḥ
|
Genitivo |
भुजिष्यायाः
bhujiṣyāyāḥ
|
भुजिष्ययोः
bhujiṣyayoḥ
|
भुजिष्याणाम्
bhujiṣyāṇām
|
Locativo |
भुजिष्यायाम्
bhujiṣyāyām
|
भुजिष्ययोः
bhujiṣyayoḥ
|
भुजिष्यासु
bhujiṣyāsu
|