| Singular | Dual | Plural |
Nominativo |
मधुनाडी
madhunāḍī
|
मधुनाड्यौ
madhunāḍyau
|
मधुनाड्यः
madhunāḍyaḥ
|
Vocativo |
मधुनाडि
madhunāḍi
|
मधुनाड्यौ
madhunāḍyau
|
मधुनाड्यः
madhunāḍyaḥ
|
Acusativo |
मधुनाडीम्
madhunāḍīm
|
मधुनाड्यौ
madhunāḍyau
|
मधुनाडीः
madhunāḍīḥ
|
Instrumental |
मधुनाड्या
madhunāḍyā
|
मधुनाडीभ्याम्
madhunāḍībhyām
|
मधुनाडीभिः
madhunāḍībhiḥ
|
Dativo |
मधुनाड्यै
madhunāḍyai
|
मधुनाडीभ्याम्
madhunāḍībhyām
|
मधुनाडीभ्यः
madhunāḍībhyaḥ
|
Ablativo |
मधुनाड्याः
madhunāḍyāḥ
|
मधुनाडीभ्याम्
madhunāḍībhyām
|
मधुनाडीभ्यः
madhunāḍībhyaḥ
|
Genitivo |
मधुनाड्याः
madhunāḍyāḥ
|
मधुनाड्योः
madhunāḍyoḥ
|
मधुनाडीनाम्
madhunāḍīnām
|
Locativo |
मधुनाड्याम्
madhunāḍyām
|
मधुनाड्योः
madhunāḍyoḥ
|
मधुनाडीषु
madhunāḍīṣu
|