| Singular | Dual | Plural |
Nominativo |
मधुपर्कपाणिः
madhuparkapāṇiḥ
|
मधुपर्कपाणी
madhuparkapāṇī
|
मधुपर्कपाणयः
madhuparkapāṇayaḥ
|
Vocativo |
मधुपर्कपाणे
madhuparkapāṇe
|
मधुपर्कपाणी
madhuparkapāṇī
|
मधुपर्कपाणयः
madhuparkapāṇayaḥ
|
Acusativo |
मधुपर्कपाणिम्
madhuparkapāṇim
|
मधुपर्कपाणी
madhuparkapāṇī
|
मधुपर्कपाणीन्
madhuparkapāṇīn
|
Instrumental |
मधुपर्कपाणिना
madhuparkapāṇinā
|
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām
|
मधुपर्कपाणिभिः
madhuparkapāṇibhiḥ
|
Dativo |
मधुपर्कपाणये
madhuparkapāṇaye
|
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām
|
मधुपर्कपाणिभ्यः
madhuparkapāṇibhyaḥ
|
Ablativo |
मधुपर्कपाणेः
madhuparkapāṇeḥ
|
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām
|
मधुपर्कपाणिभ्यः
madhuparkapāṇibhyaḥ
|
Genitivo |
मधुपर्कपाणेः
madhuparkapāṇeḥ
|
मधुपर्कपाण्योः
madhuparkapāṇyoḥ
|
मधुपर्कपाणीनाम्
madhuparkapāṇīnām
|
Locativo |
मधुपर्कपाणौ
madhuparkapāṇau
|
मधुपर्कपाण्योः
madhuparkapāṇyoḥ
|
मधुपर्कपाणिषु
madhuparkapāṇiṣu
|