Singular | Dual | Plural | |
Nominativo |
मधुपर्कपाणि
madhuparkapāṇi |
मधुपर्कपाणिनी
madhuparkapāṇinī |
मधुपर्कपाणीनि
madhuparkapāṇīni |
Vocativo |
मधुपर्कपाणे
madhuparkapāṇe मधुपर्कपाणि madhuparkapāṇi |
मधुपर्कपाणिनी
madhuparkapāṇinī |
मधुपर्कपाणीनि
madhuparkapāṇīni |
Acusativo |
मधुपर्कपाणि
madhuparkapāṇi |
मधुपर्कपाणिनी
madhuparkapāṇinī |
मधुपर्कपाणीनि
madhuparkapāṇīni |
Instrumental |
मधुपर्कपाणिना
madhuparkapāṇinā |
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām |
मधुपर्कपाणिभिः
madhuparkapāṇibhiḥ |
Dativo |
मधुपर्कपाणिने
madhuparkapāṇine |
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām |
मधुपर्कपाणिभ्यः
madhuparkapāṇibhyaḥ |
Ablativo |
मधुपर्कपाणिनः
madhuparkapāṇinaḥ |
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām |
मधुपर्कपाणिभ्यः
madhuparkapāṇibhyaḥ |
Genitivo |
मधुपर्कपाणिनः
madhuparkapāṇinaḥ |
मधुपर्कपाणिनोः
madhuparkapāṇinoḥ |
मधुपर्कपाणीनाम्
madhuparkapāṇīnām |
Locativo |
मधुपर्कपाणिनि
madhuparkapāṇini |
मधुपर्कपाणिनोः
madhuparkapāṇinoḥ |
मधुपर्कपाणिषु
madhuparkapāṇiṣu |