| Singular | Dual | Plural |
Nominativo |
मधुपर्कप्रयोगः
madhuparkaprayogaḥ
|
मधुपर्कप्रयोगौ
madhuparkaprayogau
|
मधुपर्कप्रयोगाः
madhuparkaprayogāḥ
|
Vocativo |
मधुपर्कप्रयोग
madhuparkaprayoga
|
मधुपर्कप्रयोगौ
madhuparkaprayogau
|
मधुपर्कप्रयोगाः
madhuparkaprayogāḥ
|
Acusativo |
मधुपर्कप्रयोगम्
madhuparkaprayogam
|
मधुपर्कप्रयोगौ
madhuparkaprayogau
|
मधुपर्कप्रयोगान्
madhuparkaprayogān
|
Instrumental |
मधुपर्कप्रयोगेण
madhuparkaprayogeṇa
|
मधुपर्कप्रयोगाभ्याम्
madhuparkaprayogābhyām
|
मधुपर्कप्रयोगैः
madhuparkaprayogaiḥ
|
Dativo |
मधुपर्कप्रयोगाय
madhuparkaprayogāya
|
मधुपर्कप्रयोगाभ्याम्
madhuparkaprayogābhyām
|
मधुपर्कप्रयोगेभ्यः
madhuparkaprayogebhyaḥ
|
Ablativo |
मधुपर्कप्रयोगात्
madhuparkaprayogāt
|
मधुपर्कप्रयोगाभ्याम्
madhuparkaprayogābhyām
|
मधुपर्कप्रयोगेभ्यः
madhuparkaprayogebhyaḥ
|
Genitivo |
मधुपर्कप्रयोगस्य
madhuparkaprayogasya
|
मधुपर्कप्रयोगयोः
madhuparkaprayogayoḥ
|
मधुपर्कप्रयोगाणाम्
madhuparkaprayogāṇām
|
Locativo |
मधुपर्कप्रयोगे
madhuparkaprayoge
|
मधुपर्कप्रयोगयोः
madhuparkaprayogayoḥ
|
मधुपर्कप्रयोगेषु
madhuparkaprayogeṣu
|