| Singular | Dual | Plural |
Nominativo |
मधुपर्कमन्त्रः
madhuparkamantraḥ
|
मधुपर्कमन्त्रौ
madhuparkamantrau
|
मधुपर्कमन्त्राः
madhuparkamantrāḥ
|
Vocativo |
मधुपर्कमन्त्र
madhuparkamantra
|
मधुपर्कमन्त्रौ
madhuparkamantrau
|
मधुपर्कमन्त्राः
madhuparkamantrāḥ
|
Acusativo |
मधुपर्कमन्त्रम्
madhuparkamantram
|
मधुपर्कमन्त्रौ
madhuparkamantrau
|
मधुपर्कमन्त्रान्
madhuparkamantrān
|
Instrumental |
मधुपर्कमन्त्रेण
madhuparkamantreṇa
|
मधुपर्कमन्त्राभ्याम्
madhuparkamantrābhyām
|
मधुपर्कमन्त्रैः
madhuparkamantraiḥ
|
Dativo |
मधुपर्कमन्त्राय
madhuparkamantrāya
|
मधुपर्कमन्त्राभ्याम्
madhuparkamantrābhyām
|
मधुपर्कमन्त्रेभ्यः
madhuparkamantrebhyaḥ
|
Ablativo |
मधुपर्कमन्त्रात्
madhuparkamantrāt
|
मधुपर्कमन्त्राभ्याम्
madhuparkamantrābhyām
|
मधुपर्कमन्त्रेभ्यः
madhuparkamantrebhyaḥ
|
Genitivo |
मधुपर्कमन्त्रस्य
madhuparkamantrasya
|
मधुपर्कमन्त्रयोः
madhuparkamantrayoḥ
|
मधुपर्कमन्त्राणाम्
madhuparkamantrāṇām
|
Locativo |
मधुपर्कमन्त्रे
madhuparkamantre
|
मधुपर्कमन्त्रयोः
madhuparkamantrayoḥ
|
मधुपर्कमन्त्रेषु
madhuparkamantreṣu
|