Singular | Dual | Plural | |
Nominativo |
मधुपम्
madhupam |
मधुपे
madhupe |
मधुपानि
madhupāni |
Vocativo |
मधुप
madhupa |
मधुपे
madhupe |
मधुपानि
madhupāni |
Acusativo |
मधुपम्
madhupam |
मधुपे
madhupe |
मधुपानि
madhupāni |
Instrumental |
मधुपेन
madhupena |
मधुपाभ्याम्
madhupābhyām |
मधुपैः
madhupaiḥ |
Dativo |
मधुपाय
madhupāya |
मधुपाभ्याम्
madhupābhyām |
मधुपेभ्यः
madhupebhyaḥ |
Ablativo |
मधुपात्
madhupāt |
मधुपाभ्याम्
madhupābhyām |
मधुपेभ्यः
madhupebhyaḥ |
Genitivo |
मधुपस्य
madhupasya |
मधुपयोः
madhupayoḥ |
मधुपानाम्
madhupānām |
Locativo |
मधुपे
madhupe |
मधुपयोः
madhupayoḥ |
मधुपेषु
madhupeṣu |