| Singular | Dual | Plural |
Nominativo |
मधुपायी
madhupāyī
|
मधुपायिनौ
madhupāyinau
|
मधुपायिनः
madhupāyinaḥ
|
Vocativo |
मधुपायिन्
madhupāyin
|
मधुपायिनौ
madhupāyinau
|
मधुपायिनः
madhupāyinaḥ
|
Acusativo |
मधुपायिनम्
madhupāyinam
|
मधुपायिनौ
madhupāyinau
|
मधुपायिनः
madhupāyinaḥ
|
Instrumental |
मधुपायिना
madhupāyinā
|
मधुपायिभ्याम्
madhupāyibhyām
|
मधुपायिभिः
madhupāyibhiḥ
|
Dativo |
मधुपायिने
madhupāyine
|
मधुपायिभ्याम्
madhupāyibhyām
|
मधुपायिभ्यः
madhupāyibhyaḥ
|
Ablativo |
मधुपायिनः
madhupāyinaḥ
|
मधुपायिभ्याम्
madhupāyibhyām
|
मधुपायिभ्यः
madhupāyibhyaḥ
|
Genitivo |
मधुपायिनः
madhupāyinaḥ
|
मधुपायिनोः
madhupāyinoḥ
|
मधुपायिनाम्
madhupāyinām
|
Locativo |
मधुपायिनि
madhupāyini
|
मधुपायिनोः
madhupāyinoḥ
|
मधुपायिषु
madhupāyiṣu
|