| Singular | Dual | Plural |
Nominativo |
मधुपिङ्गाक्षम्
madhupiṅgākṣam
|
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षाणि
madhupiṅgākṣāṇi
|
Vocativo |
मधुपिङ्गाक्ष
madhupiṅgākṣa
|
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षाणि
madhupiṅgākṣāṇi
|
Acusativo |
मधुपिङ्गाक्षम्
madhupiṅgākṣam
|
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षाणि
madhupiṅgākṣāṇi
|
Instrumental |
मधुपिङ्गाक्षेण
madhupiṅgākṣeṇa
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षैः
madhupiṅgākṣaiḥ
|
Dativo |
मधुपिङ्गाक्षाय
madhupiṅgākṣāya
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षेभ्यः
madhupiṅgākṣebhyaḥ
|
Ablativo |
मधुपिङ्गाक्षात्
madhupiṅgākṣāt
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षेभ्यः
madhupiṅgākṣebhyaḥ
|
Genitivo |
मधुपिङ्गाक्षस्य
madhupiṅgākṣasya
|
मधुपिङ्गाक्षयोः
madhupiṅgākṣayoḥ
|
मधुपिङ्गाक्षाणाम्
madhupiṅgākṣāṇām
|
Locativo |
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षयोः
madhupiṅgākṣayoḥ
|
मधुपिङ्गाक्षेषु
madhupiṅgākṣeṣu
|