| Singular | Dual | Plural |
Nominativo |
मधुपुरी
madhupurī
|
मधुपुर्यौ
madhupuryau
|
मधुपुर्यः
madhupuryaḥ
|
Vocativo |
मधुपुरि
madhupuri
|
मधुपुर्यौ
madhupuryau
|
मधुपुर्यः
madhupuryaḥ
|
Acusativo |
मधुपुरीम्
madhupurīm
|
मधुपुर्यौ
madhupuryau
|
मधुपुरीः
madhupurīḥ
|
Instrumental |
मधुपुर्या
madhupuryā
|
मधुपुरीभ्याम्
madhupurībhyām
|
मधुपुरीभिः
madhupurībhiḥ
|
Dativo |
मधुपुर्यै
madhupuryai
|
मधुपुरीभ्याम्
madhupurībhyām
|
मधुपुरीभ्यः
madhupurībhyaḥ
|
Ablativo |
मधुपुर्याः
madhupuryāḥ
|
मधुपुरीभ्याम्
madhupurībhyām
|
मधुपुरीभ्यः
madhupurībhyaḥ
|
Genitivo |
मधुपुर्याः
madhupuryāḥ
|
मधुपुर्योः
madhupuryoḥ
|
मधुपुरीणाम्
madhupurīṇām
|
Locativo |
मधुपुर्याम्
madhupuryām
|
मधुपुर्योः
madhupuryoḥ
|
मधुपुरीषु
madhupurīṣu
|