| Singular | Dual | Plural |
Nominativo |
मधुपेयम्
madhupeyam
|
मधुपेये
madhupeye
|
मधुपेयानि
madhupeyāni
|
Vocativo |
मधुपेय
madhupeya
|
मधुपेये
madhupeye
|
मधुपेयानि
madhupeyāni
|
Acusativo |
मधुपेयम्
madhupeyam
|
मधुपेये
madhupeye
|
मधुपेयानि
madhupeyāni
|
Instrumental |
मधुपेयेन
madhupeyena
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयैः
madhupeyaiḥ
|
Dativo |
मधुपेयाय
madhupeyāya
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयेभ्यः
madhupeyebhyaḥ
|
Ablativo |
मधुपेयात्
madhupeyāt
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयेभ्यः
madhupeyebhyaḥ
|
Genitivo |
मधुपेयस्य
madhupeyasya
|
मधुपेययोः
madhupeyayoḥ
|
मधुपेयानाम्
madhupeyānām
|
Locativo |
मधुपेये
madhupeye
|
मधुपेययोः
madhupeyayoḥ
|
मधुपेयेषु
madhupeyeṣu
|