| Singular | Dual | Plural |
Nominativo |
मधुप्रियम्
madhupriyam
|
मधुप्रिये
madhupriye
|
मधुप्रियाणि
madhupriyāṇi
|
Vocativo |
मधुप्रिय
madhupriya
|
मधुप्रिये
madhupriye
|
मधुप्रियाणि
madhupriyāṇi
|
Acusativo |
मधुप्रियम्
madhupriyam
|
मधुप्रिये
madhupriye
|
मधुप्रियाणि
madhupriyāṇi
|
Instrumental |
मधुप्रियेण
madhupriyeṇa
|
मधुप्रियाभ्याम्
madhupriyābhyām
|
मधुप्रियैः
madhupriyaiḥ
|
Dativo |
मधुप्रियाय
madhupriyāya
|
मधुप्रियाभ्याम्
madhupriyābhyām
|
मधुप्रियेभ्यः
madhupriyebhyaḥ
|
Ablativo |
मधुप्रियात्
madhupriyāt
|
मधुप्रियाभ्याम्
madhupriyābhyām
|
मधुप्रियेभ्यः
madhupriyebhyaḥ
|
Genitivo |
मधुप्रियस्य
madhupriyasya
|
मधुप्रिययोः
madhupriyayoḥ
|
मधुप्रियाणाम्
madhupriyāṇām
|
Locativo |
मधुप्रिये
madhupriye
|
मधुप्रिययोः
madhupriyayoḥ
|
मधुप्रियेषु
madhupriyeṣu
|