Singular | Dual | Plural | |
Nominativo |
मधुमज्जा
madhumajjā |
मधुमज्जानौ
madhumajjānau |
मधुमज्जानः
madhumajjānaḥ |
Vocativo |
मधुमज्जन्
madhumajjan |
मधुमज्जानौ
madhumajjānau |
मधुमज्जानः
madhumajjānaḥ |
Acusativo |
मधुमज्जानम्
madhumajjānam |
मधुमज्जानौ
madhumajjānau |
मधुमज्ज्ञः
madhumajjñaḥ |
Instrumental |
मधुमज्ज्ञा
madhumajjñā |
मधुमज्जभ्याम्
madhumajjabhyām |
मधुमज्जभिः
madhumajjabhiḥ |
Dativo |
मधुमज्ज्ञे
madhumajjñe |
मधुमज्जभ्याम्
madhumajjabhyām |
मधुमज्जभ्यः
madhumajjabhyaḥ |
Ablativo |
मधुमज्ज्ञः
madhumajjñaḥ |
मधुमज्जभ्याम्
madhumajjabhyām |
मधुमज्जभ्यः
madhumajjabhyaḥ |
Genitivo |
मधुमज्ज्ञः
madhumajjñaḥ |
मधुमज्ज्ञोः
madhumajjñoḥ |
मधुमज्ज्ञाम्
madhumajjñām |
Locativo |
मधुमज्ज्ञि
madhumajjñi मधुमज्जनि madhumajjani |
मधुमज्ज्ञोः
madhumajjñoḥ |
मधुमज्जसु
madhumajjasu |