Singular | Dual | Plural | |
Nominativo |
मधुमत्
madhumat |
मधुमती
madhumatī |
मधुमन्ति
madhumanti |
Vocativo |
मधुमत्
madhumat |
मधुमती
madhumatī |
मधुमन्ति
madhumanti |
Acusativo |
मधुमत्
madhumat |
मधुमती
madhumatī |
मधुमन्ति
madhumanti |
Instrumental |
मधुमता
madhumatā |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भिः
madhumadbhiḥ |
Dativo |
मधुमते
madhumate |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Ablativo |
मधुमतः
madhumataḥ |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Genitivo |
मधुमतः
madhumataḥ |
मधुमतोः
madhumatoḥ |
मधुमताम्
madhumatām |
Locativo |
मधुमति
madhumati |
मधुमतोः
madhumatoḥ |
मधुमत्सु
madhumatsu |