| Singular | Dual | Plural |
Nominativo |
मधुमत्ता
madhumattā
|
मधुमत्ते
madhumatte
|
मधुमत्ताः
madhumattāḥ
|
Vocativo |
मधुमत्ते
madhumatte
|
मधुमत्ते
madhumatte
|
मधुमत्ताः
madhumattāḥ
|
Acusativo |
मधुमत्ताम्
madhumattām
|
मधुमत्ते
madhumatte
|
मधुमत्ताः
madhumattāḥ
|
Instrumental |
मधुमत्तया
madhumattayā
|
मधुमत्ताभ्याम्
madhumattābhyām
|
मधुमत्ताभिः
madhumattābhiḥ
|
Dativo |
मधुमत्तायै
madhumattāyai
|
मधुमत्ताभ्याम्
madhumattābhyām
|
मधुमत्ताभ्यः
madhumattābhyaḥ
|
Ablativo |
मधुमत्तायाः
madhumattāyāḥ
|
मधुमत्ताभ्याम्
madhumattābhyām
|
मधुमत्ताभ्यः
madhumattābhyaḥ
|
Genitivo |
मधुमत्तायाः
madhumattāyāḥ
|
मधुमत्तयोः
madhumattayoḥ
|
मधुमत्तानाम्
madhumattānām
|
Locativo |
मधुमत्तायाम्
madhumattāyām
|
मधुमत्तयोः
madhumattayoḥ
|
मधुमत्तासु
madhumattāsu
|